Declension table of ?sāraprakaśikā

Deva

FeminineSingularDualPlural
Nominativesāraprakaśikā sāraprakaśike sāraprakaśikāḥ
Vocativesāraprakaśike sāraprakaśike sāraprakaśikāḥ
Accusativesāraprakaśikām sāraprakaśike sāraprakaśikāḥ
Instrumentalsāraprakaśikayā sāraprakaśikābhyām sāraprakaśikābhiḥ
Dativesāraprakaśikāyai sāraprakaśikābhyām sāraprakaśikābhyaḥ
Ablativesāraprakaśikāyāḥ sāraprakaśikābhyām sāraprakaśikābhyaḥ
Genitivesāraprakaśikāyāḥ sāraprakaśikayoḥ sāraprakaśikānām
Locativesāraprakaśikāyām sāraprakaśikayoḥ sāraprakaśikāsu

Adverb -sāraprakaśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria