सुबन्तावली ?सारप्रकशिका

Roma

स्त्रीएकद्विबहु
प्रथमासारप्रकशिका सारप्रकशिके सारप्रकशिकाः
सम्बोधनम्सारप्रकशिके सारप्रकशिके सारप्रकशिकाः
द्वितीयासारप्रकशिकाम् सारप्रकशिके सारप्रकशिकाः
तृतीयासारप्रकशिकया सारप्रकशिकाभ्याम् सारप्रकशिकाभिः
चतुर्थीसारप्रकशिकायै सारप्रकशिकाभ्याम् सारप्रकशिकाभ्यः
पञ्चमीसारप्रकशिकायाः सारप्रकशिकाभ्याम् सारप्रकशिकाभ्यः
षष्ठीसारप्रकशिकायाः सारप्रकशिकयोः सारप्रकशिकानाम्
सप्तमीसारप्रकशिकायाम् सारप्रकशिकयोः सारप्रकशिकासु

अव्यय ॰सारप्रकशिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria