Declension table of sārṣṭi

Deva

NeuterSingularDualPlural
Nominativesārṣṭi sārṣṭinī sārṣṭīni
Vocativesārṣṭi sārṣṭinī sārṣṭīni
Accusativesārṣṭi sārṣṭinī sārṣṭīni
Instrumentalsārṣṭinā sārṣṭibhyām sārṣṭibhiḥ
Dativesārṣṭine sārṣṭibhyām sārṣṭibhyaḥ
Ablativesārṣṭinaḥ sārṣṭibhyām sārṣṭibhyaḥ
Genitivesārṣṭinaḥ sārṣṭinoḥ sārṣṭīnām
Locativesārṣṭini sārṣṭinoḥ sārṣṭiṣu

Compound sārṣṭi -

Adverb -sārṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria