Declension table of sārṣṭi

Deva

MasculineSingularDualPlural
Nominativesārṣṭiḥ sārṣṭī sārṣṭayaḥ
Vocativesārṣṭe sārṣṭī sārṣṭayaḥ
Accusativesārṣṭim sārṣṭī sārṣṭīn
Instrumentalsārṣṭinā sārṣṭibhyām sārṣṭibhiḥ
Dativesārṣṭaye sārṣṭibhyām sārṣṭibhyaḥ
Ablativesārṣṭeḥ sārṣṭibhyām sārṣṭibhyaḥ
Genitivesārṣṭeḥ sārṣṭyoḥ sārṣṭīnām
Locativesārṣṭau sārṣṭyoḥ sārṣṭiṣu

Compound sārṣṭi -

Adverb -sārṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria