Declension table of sāpekṣatā

Deva

FeminineSingularDualPlural
Nominativesāpekṣatā sāpekṣate sāpekṣatāḥ
Vocativesāpekṣate sāpekṣate sāpekṣatāḥ
Accusativesāpekṣatām sāpekṣate sāpekṣatāḥ
Instrumentalsāpekṣatayā sāpekṣatābhyām sāpekṣatābhiḥ
Dativesāpekṣatāyai sāpekṣatābhyām sāpekṣatābhyaḥ
Ablativesāpekṣatāyāḥ sāpekṣatābhyām sāpekṣatābhyaḥ
Genitivesāpekṣatāyāḥ sāpekṣatayoḥ sāpekṣatānām
Locativesāpekṣatāyām sāpekṣatayoḥ sāpekṣatāsu

Adverb -sāpekṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria