Declension table of sāpekṣa

Deva

NeuterSingularDualPlural
Nominativesāpekṣam sāpekṣe sāpekṣāṇi
Vocativesāpekṣa sāpekṣe sāpekṣāṇi
Accusativesāpekṣam sāpekṣe sāpekṣāṇi
Instrumentalsāpekṣeṇa sāpekṣābhyām sāpekṣaiḥ
Dativesāpekṣāya sāpekṣābhyām sāpekṣebhyaḥ
Ablativesāpekṣāt sāpekṣābhyām sāpekṣebhyaḥ
Genitivesāpekṣasya sāpekṣayoḥ sāpekṣāṇām
Locativesāpekṣe sāpekṣayoḥ sāpekṣeṣu

Compound sāpekṣa -

Adverb -sāpekṣam -sāpekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria