Declension table of ?sāmudrikacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativesāmudrikacintāmaṇiḥ sāmudrikacintāmaṇī sāmudrikacintāmaṇayaḥ
Vocativesāmudrikacintāmaṇe sāmudrikacintāmaṇī sāmudrikacintāmaṇayaḥ
Accusativesāmudrikacintāmaṇim sāmudrikacintāmaṇī sāmudrikacintāmaṇīn
Instrumentalsāmudrikacintāmaṇinā sāmudrikacintāmaṇibhyām sāmudrikacintāmaṇibhiḥ
Dativesāmudrikacintāmaṇaye sāmudrikacintāmaṇibhyām sāmudrikacintāmaṇibhyaḥ
Ablativesāmudrikacintāmaṇeḥ sāmudrikacintāmaṇibhyām sāmudrikacintāmaṇibhyaḥ
Genitivesāmudrikacintāmaṇeḥ sāmudrikacintāmaṇyoḥ sāmudrikacintāmaṇīnām
Locativesāmudrikacintāmaṇau sāmudrikacintāmaṇyoḥ sāmudrikacintāmaṇiṣu

Compound sāmudrikacintāmaṇi -

Adverb -sāmudrikacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria