सुबन्तावली ?सामुद्रिकचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमासामुद्रिकचिन्तामणिः सामुद्रिकचिन्तामणी सामुद्रिकचिन्तामणयः
सम्बोधनम्सामुद्रिकचिन्तामणे सामुद्रिकचिन्तामणी सामुद्रिकचिन्तामणयः
द्वितीयासामुद्रिकचिन्तामणिम् सामुद्रिकचिन्तामणी सामुद्रिकचिन्तामणीन्
तृतीयासामुद्रिकचिन्तामणिना सामुद्रिकचिन्तामणिभ्याम् सामुद्रिकचिन्तामणिभिः
चतुर्थीसामुद्रिकचिन्तामणये सामुद्रिकचिन्तामणिभ्याम् सामुद्रिकचिन्तामणिभ्यः
पञ्चमीसामुद्रिकचिन्तामणेः सामुद्रिकचिन्तामणिभ्याम् सामुद्रिकचिन्तामणिभ्यः
षष्ठीसामुद्रिकचिन्तामणेः सामुद्रिकचिन्तामण्योः सामुद्रिकचिन्तामणीनाम्
सप्तमीसामुद्रिकचिन्तामणौ सामुद्रिकचिन्तामण्योः सामुद्रिकचिन्तामणिषु

समास सामुद्रिकचिन्तामणि

अव्यय ॰सामुद्रिकचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria