Declension table of ?sāmrājyalakṣmīpīṭhikā

Deva

FeminineSingularDualPlural
Nominativesāmrājyalakṣmīpīṭhikā sāmrājyalakṣmīpīṭhike sāmrājyalakṣmīpīṭhikāḥ
Vocativesāmrājyalakṣmīpīṭhike sāmrājyalakṣmīpīṭhike sāmrājyalakṣmīpīṭhikāḥ
Accusativesāmrājyalakṣmīpīṭhikām sāmrājyalakṣmīpīṭhike sāmrājyalakṣmīpīṭhikāḥ
Instrumentalsāmrājyalakṣmīpīṭhikayā sāmrājyalakṣmīpīṭhikābhyām sāmrājyalakṣmīpīṭhikābhiḥ
Dativesāmrājyalakṣmīpīṭhikāyai sāmrājyalakṣmīpīṭhikābhyām sāmrājyalakṣmīpīṭhikābhyaḥ
Ablativesāmrājyalakṣmīpīṭhikāyāḥ sāmrājyalakṣmīpīṭhikābhyām sāmrājyalakṣmīpīṭhikābhyaḥ
Genitivesāmrājyalakṣmīpīṭhikāyāḥ sāmrājyalakṣmīpīṭhikayoḥ sāmrājyalakṣmīpīṭhikānām
Locativesāmrājyalakṣmīpīṭhikāyām sāmrājyalakṣmīpīṭhikayoḥ sāmrājyalakṣmīpīṭhikāsu

Adverb -sāmrājyalakṣmīpīṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria