सुबन्तावली ?साम्राज्यलक्ष्मीपीठिका

Roma

स्त्रीएकद्विबहु
प्रथमासाम्राज्यलक्ष्मीपीठिका साम्राज्यलक्ष्मीपीठिके साम्राज्यलक्ष्मीपीठिकाः
सम्बोधनम्साम्राज्यलक्ष्मीपीठिके साम्राज्यलक्ष्मीपीठिके साम्राज्यलक्ष्मीपीठिकाः
द्वितीयासाम्राज्यलक्ष्मीपीठिकाम् साम्राज्यलक्ष्मीपीठिके साम्राज्यलक्ष्मीपीठिकाः
तृतीयासाम्राज्यलक्ष्मीपीठिकया साम्राज्यलक्ष्मीपीठिकाभ्याम् साम्राज्यलक्ष्मीपीठिकाभिः
चतुर्थीसाम्राज्यलक्ष्मीपीठिकायै साम्राज्यलक्ष्मीपीठिकाभ्याम् साम्राज्यलक्ष्मीपीठिकाभ्यः
पञ्चमीसाम्राज्यलक्ष्मीपीठिकायाः साम्राज्यलक्ष्मीपीठिकाभ्याम् साम्राज्यलक्ष्मीपीठिकाभ्यः
षष्ठीसाम्राज्यलक्ष्मीपीठिकायाः साम्राज्यलक्ष्मीपीठिकयोः साम्राज्यलक्ष्मीपीठिकानाम्
सप्तमीसाम्राज्यलक्ष्मीपीठिकायाम् साम्राज्यलक्ष्मीपीठिकयोः साम्राज्यलक्ष्मीपीठिकासु

अव्यय ॰साम्राज्यलक्ष्मीपीठिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria