Declension table of ?sāmpraśnika

Deva

MasculineSingularDualPlural
Nominativesāmpraśnikaḥ sāmpraśnikau sāmpraśnikāḥ
Vocativesāmpraśnika sāmpraśnikau sāmpraśnikāḥ
Accusativesāmpraśnikam sāmpraśnikau sāmpraśnikān
Instrumentalsāmpraśnikena sāmpraśnikābhyām sāmpraśnikaiḥ sāmpraśnikebhiḥ
Dativesāmpraśnikāya sāmpraśnikābhyām sāmpraśnikebhyaḥ
Ablativesāmpraśnikāt sāmpraśnikābhyām sāmpraśnikebhyaḥ
Genitivesāmpraśnikasya sāmpraśnikayoḥ sāmpraśnikānām
Locativesāmpraśnike sāmpraśnikayoḥ sāmpraśnikeṣu

Compound sāmpraśnika -

Adverb -sāmpraśnikam -sāmpraśnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria