सुबन्तावली ?साम्प्रश्निक

Roma

पुमान्एकद्विबहु
प्रथमासाम्प्रश्निकः साम्प्रश्निकौ साम्प्रश्निकाः
सम्बोधनम्साम्प्रश्निक साम्प्रश्निकौ साम्प्रश्निकाः
द्वितीयासाम्प्रश्निकम् साम्प्रश्निकौ साम्प्रश्निकान्
तृतीयासाम्प्रश्निकेन साम्प्रश्निकाभ्याम् साम्प्रश्निकैः साम्प्रश्निकेभिः
चतुर्थीसाम्प्रश्निकाय साम्प्रश्निकाभ्याम् साम्प्रश्निकेभ्यः
पञ्चमीसाम्प्रश्निकात् साम्प्रश्निकाभ्याम् साम्प्रश्निकेभ्यः
षष्ठीसाम्प्रश्निकस्य साम्प्रश्निकयोः साम्प्रश्निकानाम्
सप्तमीसाम्प्रश्निके साम्प्रश्निकयोः साम्प्रश्निकेषु

समास साम्प्रश्निक

अव्यय ॰साम्प्रश्निकम् ॰साम्प्रश्निकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria