Declension table of ?sāmarṣaṇa

Deva

MasculineSingularDualPlural
Nominativesāmarṣaṇaḥ sāmarṣaṇau sāmarṣaṇāḥ
Vocativesāmarṣaṇa sāmarṣaṇau sāmarṣaṇāḥ
Accusativesāmarṣaṇam sāmarṣaṇau sāmarṣaṇān
Instrumentalsāmarṣaṇena sāmarṣaṇābhyām sāmarṣaṇaiḥ sāmarṣaṇebhiḥ
Dativesāmarṣaṇāya sāmarṣaṇābhyām sāmarṣaṇebhyaḥ
Ablativesāmarṣaṇāt sāmarṣaṇābhyām sāmarṣaṇebhyaḥ
Genitivesāmarṣaṇasya sāmarṣaṇayoḥ sāmarṣaṇānām
Locativesāmarṣaṇe sāmarṣaṇayoḥ sāmarṣaṇeṣu

Compound sāmarṣaṇa -

Adverb -sāmarṣaṇam -sāmarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria