सुबन्तावली ?सामर्षण

Roma

पुमान्एकद्विबहु
प्रथमासामर्षणः सामर्षणौ सामर्षणाः
सम्बोधनम्सामर्षण सामर्षणौ सामर्षणाः
द्वितीयासामर्षणम् सामर्षणौ सामर्षणान्
तृतीयासामर्षणेन सामर्षणाभ्याम् सामर्षणैः सामर्षणेभिः
चतुर्थीसामर्षणाय सामर्षणाभ्याम् सामर्षणेभ्यः
पञ्चमीसामर्षणात् सामर्षणाभ्याम् सामर्षणेभ्यः
षष्ठीसामर्षणस्य सामर्षणयोः सामर्षणानाम्
सप्तमीसामर्षणे सामर्षणयोः सामर्षणेषु

समास सामर्षण

अव्यय ॰सामर्षणम् ॰सामर्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria