Declension table of ?sāmānyalakṣaṇagrantha

Deva

MasculineSingularDualPlural
Nominativesāmānyalakṣaṇagranthaḥ sāmānyalakṣaṇagranthau sāmānyalakṣaṇagranthāḥ
Vocativesāmānyalakṣaṇagrantha sāmānyalakṣaṇagranthau sāmānyalakṣaṇagranthāḥ
Accusativesāmānyalakṣaṇagrantham sāmānyalakṣaṇagranthau sāmānyalakṣaṇagranthān
Instrumentalsāmānyalakṣaṇagranthena sāmānyalakṣaṇagranthābhyām sāmānyalakṣaṇagranthaiḥ sāmānyalakṣaṇagranthebhiḥ
Dativesāmānyalakṣaṇagranthāya sāmānyalakṣaṇagranthābhyām sāmānyalakṣaṇagranthebhyaḥ
Ablativesāmānyalakṣaṇagranthāt sāmānyalakṣaṇagranthābhyām sāmānyalakṣaṇagranthebhyaḥ
Genitivesāmānyalakṣaṇagranthasya sāmānyalakṣaṇagranthayoḥ sāmānyalakṣaṇagranthānām
Locativesāmānyalakṣaṇagranthe sāmānyalakṣaṇagranthayoḥ sāmānyalakṣaṇagrantheṣu

Compound sāmānyalakṣaṇagrantha -

Adverb -sāmānyalakṣaṇagrantham -sāmānyalakṣaṇagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria