सुबन्तावली ?सामान्यलक्षणग्रन्थ

Roma

पुमान्एकद्विबहु
प्रथमासामान्यलक्षणग्रन्थः सामान्यलक्षणग्रन्थौ सामान्यलक्षणग्रन्थाः
सम्बोधनम्सामान्यलक्षणग्रन्थ सामान्यलक्षणग्रन्थौ सामान्यलक्षणग्रन्थाः
द्वितीयासामान्यलक्षणग्रन्थम् सामान्यलक्षणग्रन्थौ सामान्यलक्षणग्रन्थान्
तृतीयासामान्यलक्षणग्रन्थेन सामान्यलक्षणग्रन्थाभ्याम् सामान्यलक्षणग्रन्थैः सामान्यलक्षणग्रन्थेभिः
चतुर्थीसामान्यलक्षणग्रन्थाय सामान्यलक्षणग्रन्थाभ्याम् सामान्यलक्षणग्रन्थेभ्यः
पञ्चमीसामान्यलक्षणग्रन्थात् सामान्यलक्षणग्रन्थाभ्याम् सामान्यलक्षणग्रन्थेभ्यः
षष्ठीसामान्यलक्षणग्रन्थस्य सामान्यलक्षणग्रन्थयोः सामान्यलक्षणग्रन्थानाम्
सप्तमीसामान्यलक्षणग्रन्थे सामान्यलक्षणग्रन्थयोः सामान्यलक्षणग्रन्थेषु

समास सामान्यलक्षणग्रन्थ

अव्यय ॰सामान्यलक्षणग्रन्थम् ॰सामान्यलक्षणग्रन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria