Declension table of sāma

Deva

MasculineSingularDualPlural
Nominativesāmaḥ sāmau sāmāḥ
Vocativesāma sāmau sāmāḥ
Accusativesāmam sāmau sāmān
Instrumentalsāmena sāmābhyām sāmaiḥ sāmebhiḥ
Dativesāmāya sāmābhyām sāmebhyaḥ
Ablativesāmāt sāmābhyām sāmebhyaḥ
Genitivesāmasya sāmayoḥ sāmānām
Locativesāme sāmayoḥ sāmeṣu

Compound sāma -

Adverb -sāmam -sāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria