Declension table of sālokyādicatuṣṭaya

Deva

NeuterSingularDualPlural
Nominativesālokyādicatuṣṭayam sālokyādicatuṣṭaye sālokyādicatuṣṭayāni
Vocativesālokyādicatuṣṭaya sālokyādicatuṣṭaye sālokyādicatuṣṭayāni
Accusativesālokyādicatuṣṭayam sālokyādicatuṣṭaye sālokyādicatuṣṭayāni
Instrumentalsālokyādicatuṣṭayena sālokyādicatuṣṭayābhyām sālokyādicatuṣṭayaiḥ
Dativesālokyādicatuṣṭayāya sālokyādicatuṣṭayābhyām sālokyādicatuṣṭayebhyaḥ
Ablativesālokyādicatuṣṭayāt sālokyādicatuṣṭayābhyām sālokyādicatuṣṭayebhyaḥ
Genitivesālokyādicatuṣṭayasya sālokyādicatuṣṭayayoḥ sālokyādicatuṣṭayānām
Locativesālokyādicatuṣṭaye sālokyādicatuṣṭayayoḥ sālokyādicatuṣṭayeṣu

Compound sālokyādicatuṣṭaya -

Adverb -sālokyādicatuṣṭayam -sālokyādicatuṣṭayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria