Declension table of ?sālaga

Deva

MasculineSingularDualPlural
Nominativesālagaḥ sālagau sālagāḥ
Vocativesālaga sālagau sālagāḥ
Accusativesālagam sālagau sālagān
Instrumentalsālagena sālagābhyām sālagaiḥ sālagebhiḥ
Dativesālagāya sālagābhyām sālagebhyaḥ
Ablativesālagāt sālagābhyām sālagebhyaḥ
Genitivesālagasya sālagayoḥ sālagānām
Locativesālage sālagayoḥ sālageṣu

Compound sālaga -

Adverb -sālagam -sālagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria