सुबन्तावली ?सालग

Roma

पुमान्एकद्विबहु
प्रथमासालगः सालगौ सालगाः
सम्बोधनम्सालग सालगौ सालगाः
द्वितीयासालगम् सालगौ सालगान्
तृतीयासालगेन सालगाभ्याम् सालगैः सालगेभिः
चतुर्थीसालगाय सालगाभ्याम् सालगेभ्यः
पञ्चमीसालगात् सालगाभ्याम् सालगेभ्यः
षष्ठीसालगस्य सालगयोः सालगानाम्
सप्तमीसालगे सालगयोः सालगेषु

समास सालग

अव्यय ॰सालगम् ॰सालगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria