Declension table of ?sākamaśvatva

Deva

NeuterSingularDualPlural
Nominativesākamaśvatvam sākamaśvatve sākamaśvatvāni
Vocativesākamaśvatva sākamaśvatve sākamaśvatvāni
Accusativesākamaśvatvam sākamaśvatve sākamaśvatvāni
Instrumentalsākamaśvatvena sākamaśvatvābhyām sākamaśvatvaiḥ
Dativesākamaśvatvāya sākamaśvatvābhyām sākamaśvatvebhyaḥ
Ablativesākamaśvatvāt sākamaśvatvābhyām sākamaśvatvebhyaḥ
Genitivesākamaśvatvasya sākamaśvatvayoḥ sākamaśvatvānām
Locativesākamaśvatve sākamaśvatvayoḥ sākamaśvatveṣu

Compound sākamaśvatva -

Adverb -sākamaśvatvam -sākamaśvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria