सुबन्तावली ?साकमश्वत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमासाकमश्वत्वम् साकमश्वत्वे साकमश्वत्वानि
सम्बोधनम्साकमश्वत्व साकमश्वत्वे साकमश्वत्वानि
द्वितीयासाकमश्वत्वम् साकमश्वत्वे साकमश्वत्वानि
तृतीयासाकमश्वत्वेन साकमश्वत्वाभ्याम् साकमश्वत्वैः
चतुर्थीसाकमश्वत्वाय साकमश्वत्वाभ्याम् साकमश्वत्वेभ्यः
पञ्चमीसाकमश्वत्वात् साकमश्वत्वाभ्याम् साकमश्वत्वेभ्यः
षष्ठीसाकमश्वत्वस्य साकमश्वत्वयोः साकमश्वत्वानाम्
सप्तमीसाकमश्वत्वे साकमश्वत्वयोः साकमश्वत्वेषु

समास साकमश्वत्व

अव्यय ॰साकमश्वत्वम् ॰साकमश्वत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria