Declension table of ?sākṣipraśna

Deva

MasculineSingularDualPlural
Nominativesākṣipraśnaḥ sākṣipraśnau sākṣipraśnāḥ
Vocativesākṣipraśna sākṣipraśnau sākṣipraśnāḥ
Accusativesākṣipraśnam sākṣipraśnau sākṣipraśnān
Instrumentalsākṣipraśnena sākṣipraśnābhyām sākṣipraśnaiḥ sākṣipraśnebhiḥ
Dativesākṣipraśnāya sākṣipraśnābhyām sākṣipraśnebhyaḥ
Ablativesākṣipraśnāt sākṣipraśnābhyām sākṣipraśnebhyaḥ
Genitivesākṣipraśnasya sākṣipraśnayoḥ sākṣipraśnānām
Locativesākṣipraśne sākṣipraśnayoḥ sākṣipraśneṣu

Compound sākṣipraśna -

Adverb -sākṣipraśnam -sākṣipraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria