सुबन्तावली ?साक्षिप्रश्न

Roma

पुमान्एकद्विबहु
प्रथमासाक्षिप्रश्नः साक्षिप्रश्नौ साक्षिप्रश्नाः
सम्बोधनम्साक्षिप्रश्न साक्षिप्रश्नौ साक्षिप्रश्नाः
द्वितीयासाक्षिप्रश्नम् साक्षिप्रश्नौ साक्षिप्रश्नान्
तृतीयासाक्षिप्रश्नेन साक्षिप्रश्नाभ्याम् साक्षिप्रश्नैः साक्षिप्रश्नेभिः
चतुर्थीसाक्षिप्रश्नाय साक्षिप्रश्नाभ्याम् साक्षिप्रश्नेभ्यः
पञ्चमीसाक्षिप्रश्नात् साक्षिप्रश्नाभ्याम् साक्षिप्रश्नेभ्यः
षष्ठीसाक्षिप्रश्नस्य साक्षिप्रश्नयोः साक्षिप्रश्नानाम्
सप्तमीसाक्षिप्रश्ने साक्षिप्रश्नयोः साक्षिप्रश्नेषु

समास साक्षिप्रश्न

अव्यय ॰साक्षिप्रश्नम् ॰साक्षिप्रश्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria