Declension table of ?sākṣātkartavya

Deva

MasculineSingularDualPlural
Nominativesākṣātkartavyaḥ sākṣātkartavyau sākṣātkartavyāḥ
Vocativesākṣātkartavya sākṣātkartavyau sākṣātkartavyāḥ
Accusativesākṣātkartavyam sākṣātkartavyau sākṣātkartavyān
Instrumentalsākṣātkartavyena sākṣātkartavyābhyām sākṣātkartavyaiḥ sākṣātkartavyebhiḥ
Dativesākṣātkartavyāya sākṣātkartavyābhyām sākṣātkartavyebhyaḥ
Ablativesākṣātkartavyāt sākṣātkartavyābhyām sākṣātkartavyebhyaḥ
Genitivesākṣātkartavyasya sākṣātkartavyayoḥ sākṣātkartavyānām
Locativesākṣātkartavye sākṣātkartavyayoḥ sākṣātkartavyeṣu

Compound sākṣātkartavya -

Adverb -sākṣātkartavyam -sākṣātkartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria