सुबन्तावली ?साक्षात्कर्तव्य

Roma

पुमान्एकद्विबहु
प्रथमासाक्षात्कर्तव्यः साक्षात्कर्तव्यौ साक्षात्कर्तव्याः
सम्बोधनम्साक्षात्कर्तव्य साक्षात्कर्तव्यौ साक्षात्कर्तव्याः
द्वितीयासाक्षात्कर्तव्यम् साक्षात्कर्तव्यौ साक्षात्कर्तव्यान्
तृतीयासाक्षात्कर्तव्येन साक्षात्कर्तव्याभ्याम् साक्षात्कर्तव्यैः साक्षात्कर्तव्येभिः
चतुर्थीसाक्षात्कर्तव्याय साक्षात्कर्तव्याभ्याम् साक्षात्कर्तव्येभ्यः
पञ्चमीसाक्षात्कर्तव्यात् साक्षात्कर्तव्याभ्याम् साक्षात्कर्तव्येभ्यः
षष्ठीसाक्षात्कर्तव्यस्य साक्षात्कर्तव्ययोः साक्षात्कर्तव्यानाम्
सप्तमीसाक्षात्कर्तव्ये साक्षात्कर्तव्ययोः साक्षात्कर्तव्येषु

समास साक्षात्कर्तव्य

अव्यय ॰साक्षात्कर्तव्यम् ॰साक्षात्कर्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria