Declension table of sāhitya

Deva

NeuterSingularDualPlural
Nominativesāhityam sāhitye sāhityāni
Vocativesāhitya sāhitye sāhityāni
Accusativesāhityam sāhitye sāhityāni
Instrumentalsāhityena sāhityābhyām sāhityaiḥ
Dativesāhityāya sāhityābhyām sāhityebhyaḥ
Ablativesāhityāt sāhityābhyām sāhityebhyaḥ
Genitivesāhityasya sāhityayoḥ sāhityānām
Locativesāhitye sāhityayoḥ sāhityeṣu

Compound sāhitya -

Adverb -sāhityam -sāhityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria