Declension table of sāhasraka

Deva

NeuterSingularDualPlural
Nominativesāhasrakam sāhasrake sāhasrakāṇi
Vocativesāhasraka sāhasrake sāhasrakāṇi
Accusativesāhasrakam sāhasrake sāhasrakāṇi
Instrumentalsāhasrakeṇa sāhasrakābhyām sāhasrakaiḥ
Dativesāhasrakāya sāhasrakābhyām sāhasrakebhyaḥ
Ablativesāhasrakāt sāhasrakābhyām sāhasrakebhyaḥ
Genitivesāhasrakasya sāhasrakayoḥ sāhasrakāṇām
Locativesāhasrake sāhasrakayoḥ sāhasrakeṣu

Compound sāhasraka -

Adverb -sāhasrakam -sāhasrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria