Declension table of sāhasika

Deva

NeuterSingularDualPlural
Nominativesāhasikam sāhasike sāhasikāni
Vocativesāhasika sāhasike sāhasikāni
Accusativesāhasikam sāhasike sāhasikāni
Instrumentalsāhasikena sāhasikābhyām sāhasikaiḥ
Dativesāhasikāya sāhasikābhyām sāhasikebhyaḥ
Ablativesāhasikāt sāhasikābhyām sāhasikebhyaḥ
Genitivesāhasikasya sāhasikayoḥ sāhasikānām
Locativesāhasike sāhasikayoḥ sāhasikeṣu

Compound sāhasika -

Adverb -sāhasikam -sāhasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria