Declension table of sāhasāṅka

Deva

MasculineSingularDualPlural
Nominativesāhasāṅkaḥ sāhasāṅkau sāhasāṅkāḥ
Vocativesāhasāṅka sāhasāṅkau sāhasāṅkāḥ
Accusativesāhasāṅkam sāhasāṅkau sāhasāṅkān
Instrumentalsāhasāṅkena sāhasāṅkābhyām sāhasāṅkaiḥ sāhasāṅkebhiḥ
Dativesāhasāṅkāya sāhasāṅkābhyām sāhasāṅkebhyaḥ
Ablativesāhasāṅkāt sāhasāṅkābhyām sāhasāṅkebhyaḥ
Genitivesāhasāṅkasya sāhasāṅkayoḥ sāhasāṅkānām
Locativesāhasāṅke sāhasāṅkayoḥ sāhasāṅkeṣu

Compound sāhasāṅka -

Adverb -sāhasāṅkam -sāhasāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria