Declension table of ?sāgaravaradharabuddhivikrīḍitābhijña

Deva

MasculineSingularDualPlural
Nominativesāgaravaradharabuddhivikrīḍitābhijñaḥ sāgaravaradharabuddhivikrīḍitābhijñau sāgaravaradharabuddhivikrīḍitābhijñāḥ
Vocativesāgaravaradharabuddhivikrīḍitābhijña sāgaravaradharabuddhivikrīḍitābhijñau sāgaravaradharabuddhivikrīḍitābhijñāḥ
Accusativesāgaravaradharabuddhivikrīḍitābhijñam sāgaravaradharabuddhivikrīḍitābhijñau sāgaravaradharabuddhivikrīḍitābhijñān
Instrumentalsāgaravaradharabuddhivikrīḍitābhijñena sāgaravaradharabuddhivikrīḍitābhijñābhyām sāgaravaradharabuddhivikrīḍitābhijñaiḥ sāgaravaradharabuddhivikrīḍitābhijñebhiḥ
Dativesāgaravaradharabuddhivikrīḍitābhijñāya sāgaravaradharabuddhivikrīḍitābhijñābhyām sāgaravaradharabuddhivikrīḍitābhijñebhyaḥ
Ablativesāgaravaradharabuddhivikrīḍitābhijñāt sāgaravaradharabuddhivikrīḍitābhijñābhyām sāgaravaradharabuddhivikrīḍitābhijñebhyaḥ
Genitivesāgaravaradharabuddhivikrīḍitābhijñasya sāgaravaradharabuddhivikrīḍitābhijñayoḥ sāgaravaradharabuddhivikrīḍitābhijñānām
Locativesāgaravaradharabuddhivikrīḍitābhijñe sāgaravaradharabuddhivikrīḍitābhijñayoḥ sāgaravaradharabuddhivikrīḍitābhijñeṣu

Compound sāgaravaradharabuddhivikrīḍitābhijña -

Adverb -sāgaravaradharabuddhivikrīḍitābhijñam -sāgaravaradharabuddhivikrīḍitābhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria