सुबन्तावली ?सागरवरधरबुद्धिविक्रीडिताभिज्ञ

Roma

पुमान्एकद्विबहु
प्रथमासागरवरधरबुद्धिविक्रीडिताभिज्ञः सागरवरधरबुद्धिविक्रीडिताभिज्ञौ सागरवरधरबुद्धिविक्रीडिताभिज्ञाः
सम्बोधनम्सागरवरधरबुद्धिविक्रीडिताभिज्ञ सागरवरधरबुद्धिविक्रीडिताभिज्ञौ सागरवरधरबुद्धिविक्रीडिताभिज्ञाः
द्वितीयासागरवरधरबुद्धिविक्रीडिताभिज्ञम् सागरवरधरबुद्धिविक्रीडिताभिज्ञौ सागरवरधरबुद्धिविक्रीडिताभिज्ञान्
तृतीयासागरवरधरबुद्धिविक्रीडिताभिज्ञेन सागरवरधरबुद्धिविक्रीडिताभिज्ञाभ्याम् सागरवरधरबुद्धिविक्रीडिताभिज्ञैः सागरवरधरबुद्धिविक्रीडिताभिज्ञेभिः
चतुर्थीसागरवरधरबुद्धिविक्रीडिताभिज्ञाय सागरवरधरबुद्धिविक्रीडिताभिज्ञाभ्याम् सागरवरधरबुद्धिविक्रीडिताभिज्ञेभ्यः
पञ्चमीसागरवरधरबुद्धिविक्रीडिताभिज्ञात् सागरवरधरबुद्धिविक्रीडिताभिज्ञाभ्याम् सागरवरधरबुद्धिविक्रीडिताभिज्ञेभ्यः
षष्ठीसागरवरधरबुद्धिविक्रीडिताभिज्ञस्य सागरवरधरबुद्धिविक्रीडिताभिज्ञयोः सागरवरधरबुद्धिविक्रीडिताभिज्ञानाम्
सप्तमीसागरवरधरबुद्धिविक्रीडिताभिज्ञे सागरवरधरबुद्धिविक्रीडिताभिज्ञयोः सागरवरधरबुद्धिविक्रीडिताभिज्ञेषु

समास सागरवरधरबुद्धिविक्रीडिताभिज्ञ

अव्यय ॰सागरवरधरबुद्धिविक्रीडिताभिज्ञम् ॰सागरवरधरबुद्धिविक्रीडिताभिज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria