Declension table of ?sāgaravaradhara

Deva

MasculineSingularDualPlural
Nominativesāgaravaradharaḥ sāgaravaradharau sāgaravaradharāḥ
Vocativesāgaravaradhara sāgaravaradharau sāgaravaradharāḥ
Accusativesāgaravaradharam sāgaravaradharau sāgaravaradharān
Instrumentalsāgaravaradhareṇa sāgaravaradharābhyām sāgaravaradharaiḥ sāgaravaradharebhiḥ
Dativesāgaravaradharāya sāgaravaradharābhyām sāgaravaradharebhyaḥ
Ablativesāgaravaradharāt sāgaravaradharābhyām sāgaravaradharebhyaḥ
Genitivesāgaravaradharasya sāgaravaradharayoḥ sāgaravaradharāṇām
Locativesāgaravaradhare sāgaravaradharayoḥ sāgaravaradhareṣu

Compound sāgaravaradhara -

Adverb -sāgaravaradharam -sāgaravaradharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria