सुबन्तावली ?सागरवरधर

Roma

पुमान्एकद्विबहु
प्रथमासागरवरधरः सागरवरधरौ सागरवरधराः
सम्बोधनम्सागरवरधर सागरवरधरौ सागरवरधराः
द्वितीयासागरवरधरम् सागरवरधरौ सागरवरधरान्
तृतीयासागरवरधरेण सागरवरधराभ्याम् सागरवरधरैः सागरवरधरेभिः
चतुर्थीसागरवरधराय सागरवरधराभ्याम् सागरवरधरेभ्यः
पञ्चमीसागरवरधरात् सागरवरधराभ्याम् सागरवरधरेभ्यः
षष्ठीसागरवरधरस्य सागरवरधरयोः सागरवरधराणाम्
सप्तमीसागरवरधरे सागरवरधरयोः सागरवरधरेषु

समास सागरवरधर

अव्यय ॰सागरवरधरम् ॰सागरवरधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria