Declension table of ?sāgaraplavana

Deva

NeuterSingularDualPlural
Nominativesāgaraplavanam sāgaraplavane sāgaraplavanāni
Vocativesāgaraplavana sāgaraplavane sāgaraplavanāni
Accusativesāgaraplavanam sāgaraplavane sāgaraplavanāni
Instrumentalsāgaraplavanena sāgaraplavanābhyām sāgaraplavanaiḥ
Dativesāgaraplavanāya sāgaraplavanābhyām sāgaraplavanebhyaḥ
Ablativesāgaraplavanāt sāgaraplavanābhyām sāgaraplavanebhyaḥ
Genitivesāgaraplavanasya sāgaraplavanayoḥ sāgaraplavanānām
Locativesāgaraplavane sāgaraplavanayoḥ sāgaraplavaneṣu

Compound sāgaraplavana -

Adverb -sāgaraplavanam -sāgaraplavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria