सुबन्तावली ?सागरप्लवन

Roma

नपुंसकम्एकद्विबहु
प्रथमासागरप्लवनम् सागरप्लवने सागरप्लवनानि
सम्बोधनम्सागरप्लवन सागरप्लवने सागरप्लवनानि
द्वितीयासागरप्लवनम् सागरप्लवने सागरप्लवनानि
तृतीयासागरप्लवनेन सागरप्लवनाभ्याम् सागरप्लवनैः
चतुर्थीसागरप्लवनाय सागरप्लवनाभ्याम् सागरप्लवनेभ्यः
पञ्चमीसागरप्लवनात् सागरप्लवनाभ्याम् सागरप्लवनेभ्यः
षष्ठीसागरप्लवनस्य सागरप्लवनयोः सागरप्लवनानाम्
सप्तमीसागरप्लवने सागरप्लवनयोः सागरप्लवनेषु

समास सागरप्लवन

अव्यय ॰सागरप्लवनम् ॰सागरप्लवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria