Declension table of ?sāgaragama

Deva

MasculineSingularDualPlural
Nominativesāgaragamaḥ sāgaragamau sāgaragamāḥ
Vocativesāgaragama sāgaragamau sāgaragamāḥ
Accusativesāgaragamam sāgaragamau sāgaragamān
Instrumentalsāgaragameṇa sāgaragamābhyām sāgaragamaiḥ sāgaragamebhiḥ
Dativesāgaragamāya sāgaragamābhyām sāgaragamebhyaḥ
Ablativesāgaragamāt sāgaragamābhyām sāgaragamebhyaḥ
Genitivesāgaragamasya sāgaragamayoḥ sāgaragamāṇām
Locativesāgaragame sāgaragamayoḥ sāgaragameṣu

Compound sāgaragama -

Adverb -sāgaragamam -sāgaragamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria