सुबन्तावली ?सागरगम

Roma

पुमान्एकद्विबहु
प्रथमासागरगमः सागरगमौ सागरगमाः
सम्बोधनम्सागरगम सागरगमौ सागरगमाः
द्वितीयासागरगमम् सागरगमौ सागरगमान्
तृतीयासागरगमेण सागरगमाभ्याम् सागरगमैः सागरगमेभिः
चतुर्थीसागरगमाय सागरगमाभ्याम् सागरगमेभ्यः
पञ्चमीसागरगमात् सागरगमाभ्याम् सागरगमेभ्यः
षष्ठीसागरगमस्य सागरगमयोः सागरगमाणाम्
सप्तमीसागरगमे सागरगमयोः सागरगमेषु

समास सागरगम

अव्यय ॰सागरगमम् ॰सागरगमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria