Declension table of ?sāṅgopāṅgopaniṣad

Deva

MasculineSingularDualPlural
Nominativesāṅgopāṅgopaniṣat sāṅgopāṅgopaniṣadau sāṅgopāṅgopaniṣadaḥ
Vocativesāṅgopāṅgopaniṣat sāṅgopāṅgopaniṣadau sāṅgopāṅgopaniṣadaḥ
Accusativesāṅgopāṅgopaniṣadam sāṅgopāṅgopaniṣadau sāṅgopāṅgopaniṣadaḥ
Instrumentalsāṅgopāṅgopaniṣadā sāṅgopāṅgopaniṣadbhyām sāṅgopāṅgopaniṣadbhiḥ
Dativesāṅgopāṅgopaniṣade sāṅgopāṅgopaniṣadbhyām sāṅgopāṅgopaniṣadbhyaḥ
Ablativesāṅgopāṅgopaniṣadaḥ sāṅgopāṅgopaniṣadbhyām sāṅgopāṅgopaniṣadbhyaḥ
Genitivesāṅgopāṅgopaniṣadaḥ sāṅgopāṅgopaniṣadoḥ sāṅgopāṅgopaniṣadām
Locativesāṅgopāṅgopaniṣadi sāṅgopāṅgopaniṣadoḥ sāṅgopāṅgopaniṣatsu

Compound sāṅgopāṅgopaniṣat -

Adverb -sāṅgopāṅgopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria