सुबन्तावली ?साङ्गोपाङ्गोपनिषद्

Roma

पुमान्एकद्विबहु
प्रथमासाङ्गोपाङ्गोपनिषत् साङ्गोपाङ्गोपनिषदौ साङ्गोपाङ्गोपनिषदः
सम्बोधनम्साङ्गोपाङ्गोपनिषत् साङ्गोपाङ्गोपनिषदौ साङ्गोपाङ्गोपनिषदः
द्वितीयासाङ्गोपाङ्गोपनिषदम् साङ्गोपाङ्गोपनिषदौ साङ्गोपाङ्गोपनिषदः
तृतीयासाङ्गोपाङ्गोपनिषदा साङ्गोपाङ्गोपनिषद्भ्याम् साङ्गोपाङ्गोपनिषद्भिः
चतुर्थीसाङ्गोपाङ्गोपनिषदे साङ्गोपाङ्गोपनिषद्भ्याम् साङ्गोपाङ्गोपनिषद्भ्यः
पञ्चमीसाङ्गोपाङ्गोपनिषदः साङ्गोपाङ्गोपनिषद्भ्याम् साङ्गोपाङ्गोपनिषद्भ्यः
षष्ठीसाङ्गोपाङ्गोपनिषदः साङ्गोपाङ्गोपनिषदोः साङ्गोपाङ्गोपनिषदाम्
सप्तमीसाङ्गोपाङ्गोपनिषदि साङ्गोपाङ्गोपनिषदोः साङ्गोपाङ्गोपनिषत्सु

समास साङ्गोपाङ्गोपनिषत्

अव्यय ॰साङ्गोपाङ्गोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria