Declension table of ?sāṅgopāṅga

Deva

MasculineSingularDualPlural
Nominativesāṅgopāṅgaḥ sāṅgopāṅgau sāṅgopāṅgāḥ
Vocativesāṅgopāṅga sāṅgopāṅgau sāṅgopāṅgāḥ
Accusativesāṅgopāṅgam sāṅgopāṅgau sāṅgopāṅgān
Instrumentalsāṅgopāṅgena sāṅgopāṅgābhyām sāṅgopāṅgaiḥ sāṅgopāṅgebhiḥ
Dativesāṅgopāṅgāya sāṅgopāṅgābhyām sāṅgopāṅgebhyaḥ
Ablativesāṅgopāṅgāt sāṅgopāṅgābhyām sāṅgopāṅgebhyaḥ
Genitivesāṅgopāṅgasya sāṅgopāṅgayoḥ sāṅgopāṅgānām
Locativesāṅgopāṅge sāṅgopāṅgayoḥ sāṅgopāṅgeṣu

Compound sāṅgopāṅga -

Adverb -sāṅgopāṅgam -sāṅgopāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria