सुबन्तावली ?साङ्गोपाङ्ग

Roma

पुमान्एकद्विबहु
प्रथमासाङ्गोपाङ्गः साङ्गोपाङ्गौ साङ्गोपाङ्गाः
सम्बोधनम्साङ्गोपाङ्ग साङ्गोपाङ्गौ साङ्गोपाङ्गाः
द्वितीयासाङ्गोपाङ्गम् साङ्गोपाङ्गौ साङ्गोपाङ्गान्
तृतीयासाङ्गोपाङ्गेन साङ्गोपाङ्गाभ्याम् साङ्गोपाङ्गैः साङ्गोपाङ्गेभिः
चतुर्थीसाङ्गोपाङ्गाय साङ्गोपाङ्गाभ्याम् साङ्गोपाङ्गेभ्यः
पञ्चमीसाङ्गोपाङ्गात् साङ्गोपाङ्गाभ्याम् साङ्गोपाङ्गेभ्यः
षष्ठीसाङ्गोपाङ्गस्य साङ्गोपाङ्गयोः साङ्गोपाङ्गानाम्
सप्तमीसाङ्गोपाङ्गे साङ्गोपाङ्गयोः साङ्गोपाङ्गेषु

समास साङ्गोपाङ्ग

अव्यय ॰साङ्गोपाङ्गम् ॰साङ्गोपाङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria