Declension table of ?sādhusaṃskṛta

Deva

MasculineSingularDualPlural
Nominativesādhusaṃskṛtaḥ sādhusaṃskṛtau sādhusaṃskṛtāḥ
Vocativesādhusaṃskṛta sādhusaṃskṛtau sādhusaṃskṛtāḥ
Accusativesādhusaṃskṛtam sādhusaṃskṛtau sādhusaṃskṛtān
Instrumentalsādhusaṃskṛtena sādhusaṃskṛtābhyām sādhusaṃskṛtaiḥ sādhusaṃskṛtebhiḥ
Dativesādhusaṃskṛtāya sādhusaṃskṛtābhyām sādhusaṃskṛtebhyaḥ
Ablativesādhusaṃskṛtāt sādhusaṃskṛtābhyām sādhusaṃskṛtebhyaḥ
Genitivesādhusaṃskṛtasya sādhusaṃskṛtayoḥ sādhusaṃskṛtānām
Locativesādhusaṃskṛte sādhusaṃskṛtayoḥ sādhusaṃskṛteṣu

Compound sādhusaṃskṛta -

Adverb -sādhusaṃskṛtam -sādhusaṃskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria