सुबन्तावली ?साधुसंस्कृत

Roma

पुमान्एकद्विबहु
प्रथमासाधुसंस्कृतः साधुसंस्कृतौ साधुसंस्कृताः
सम्बोधनम्साधुसंस्कृत साधुसंस्कृतौ साधुसंस्कृताः
द्वितीयासाधुसंस्कृतम् साधुसंस्कृतौ साधुसंस्कृतान्
तृतीयासाधुसंस्कृतेन साधुसंस्कृताभ्याम् साधुसंस्कृतैः साधुसंस्कृतेभिः
चतुर्थीसाधुसंस्कृताय साधुसंस्कृताभ्याम् साधुसंस्कृतेभ्यः
पञ्चमीसाधुसंस्कृतात् साधुसंस्कृताभ्याम् साधुसंस्कृतेभ्यः
षष्ठीसाधुसंस्कृतस्य साधुसंस्कृतयोः साधुसंस्कृतानाम्
सप्तमीसाधुसंस्कृते साधुसंस्कृतयोः साधुसंस्कृतेषु

समास साधुसंस्कृत

अव्यय ॰साधुसंस्कृतम् ॰साधुसंस्कृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria