Declension table of sādhanā

Deva

FeminineSingularDualPlural
Nominativesādhanā sādhane sādhanāḥ
Vocativesādhane sādhane sādhanāḥ
Accusativesādhanām sādhane sādhanāḥ
Instrumentalsādhanayā sādhanābhyām sādhanābhiḥ
Dativesādhanāyai sādhanābhyām sādhanābhyaḥ
Ablativesādhanāyāḥ sādhanābhyām sādhanābhyaḥ
Genitivesādhanāyāḥ sādhanayoḥ sādhanānām
Locativesādhanāyām sādhanayoḥ sādhanāsu

Adverb -sādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria