Declension table of sādhāraṇī

Deva

FeminineSingularDualPlural
Nominativesādhāraṇī sādhāraṇyau sādhāraṇyaḥ
Vocativesādhāraṇi sādhāraṇyau sādhāraṇyaḥ
Accusativesādhāraṇīm sādhāraṇyau sādhāraṇīḥ
Instrumentalsādhāraṇyā sādhāraṇībhyām sādhāraṇībhiḥ
Dativesādhāraṇyai sādhāraṇībhyām sādhāraṇībhyaḥ
Ablativesādhāraṇyāḥ sādhāraṇībhyām sādhāraṇībhyaḥ
Genitivesādhāraṇyāḥ sādhāraṇyoḥ sādhāraṇīnām
Locativesādhāraṇyām sādhāraṇyoḥ sādhāraṇīṣu

Compound sādhāraṇi - sādhāraṇī -

Adverb -sādhāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria