Declension table of sāṣṭāṅga

Deva

NeuterSingularDualPlural
Nominativesāṣṭāṅgam sāṣṭāṅge sāṣṭāṅgāni
Vocativesāṣṭāṅga sāṣṭāṅge sāṣṭāṅgāni
Accusativesāṣṭāṅgam sāṣṭāṅge sāṣṭāṅgāni
Instrumentalsāṣṭāṅgena sāṣṭāṅgābhyām sāṣṭāṅgaiḥ
Dativesāṣṭāṅgāya sāṣṭāṅgābhyām sāṣṭāṅgebhyaḥ
Ablativesāṣṭāṅgāt sāṣṭāṅgābhyām sāṣṭāṅgebhyaḥ
Genitivesāṣṭāṅgasya sāṣṭāṅgayoḥ sāṣṭāṅgānām
Locativesāṣṭāṅge sāṣṭāṅgayoḥ sāṣṭāṅgeṣu

Compound sāṣṭāṅga -

Adverb -sāṣṭāṅgam -sāṣṭāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria