Declension table of ?sāṃvatsararatha

Deva

MasculineSingularDualPlural
Nominativesāṃvatsararathaḥ sāṃvatsararathau sāṃvatsararathāḥ
Vocativesāṃvatsararatha sāṃvatsararathau sāṃvatsararathāḥ
Accusativesāṃvatsararatham sāṃvatsararathau sāṃvatsararathān
Instrumentalsāṃvatsararathena sāṃvatsararathābhyām sāṃvatsararathaiḥ sāṃvatsararathebhiḥ
Dativesāṃvatsararathāya sāṃvatsararathābhyām sāṃvatsararathebhyaḥ
Ablativesāṃvatsararathāt sāṃvatsararathābhyām sāṃvatsararathebhyaḥ
Genitivesāṃvatsararathasya sāṃvatsararathayoḥ sāṃvatsararathānām
Locativesāṃvatsararathe sāṃvatsararathayoḥ sāṃvatsararatheṣu

Compound sāṃvatsararatha -

Adverb -sāṃvatsararatham -sāṃvatsararathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria