सुबन्तावली ?सांवत्सररथ

Roma

पुमान्एकद्विबहु
प्रथमासांवत्सररथः सांवत्सररथौ सांवत्सररथाः
सम्बोधनम्सांवत्सररथ सांवत्सररथौ सांवत्सररथाः
द्वितीयासांवत्सररथम् सांवत्सररथौ सांवत्सररथान्
तृतीयासांवत्सररथेन सांवत्सररथाभ्याम् सांवत्सररथैः सांवत्सररथेभिः
चतुर्थीसांवत्सररथाय सांवत्सररथाभ्याम् सांवत्सररथेभ्यः
पञ्चमीसांवत्सररथात् सांवत्सररथाभ्याम् सांवत्सररथेभ्यः
षष्ठीसांवत्सररथस्य सांवत्सररथयोः सांवत्सररथानाम्
सप्तमीसांवत्सररथे सांवत्सररथयोः सांवत्सररथेषु

समास सांवत्सररथ

अव्यय ॰सांवत्सररथम् ॰सांवत्सररथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria