Declension table of ?sāṃsargavidya

Deva

MasculineSingularDualPlural
Nominativesāṃsargavidyaḥ sāṃsargavidyau sāṃsargavidyāḥ
Vocativesāṃsargavidya sāṃsargavidyau sāṃsargavidyāḥ
Accusativesāṃsargavidyam sāṃsargavidyau sāṃsargavidyān
Instrumentalsāṃsargavidyena sāṃsargavidyābhyām sāṃsargavidyaiḥ sāṃsargavidyebhiḥ
Dativesāṃsargavidyāya sāṃsargavidyābhyām sāṃsargavidyebhyaḥ
Ablativesāṃsargavidyāt sāṃsargavidyābhyām sāṃsargavidyebhyaḥ
Genitivesāṃsargavidyasya sāṃsargavidyayoḥ sāṃsargavidyānām
Locativesāṃsargavidye sāṃsargavidyayoḥ sāṃsargavidyeṣu

Compound sāṃsargavidya -

Adverb -sāṃsargavidyam -sāṃsargavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria